Hare Krsna!!
We did not discuss any new sloka. We just revised the concepts in the already seen slokas and learnt Damodara song (first stanza and general Damodara song).These are the two things you need to note down.
Damodara month starts from Oct 17th till Nov 16th. You need to worship Krsna (Damodara) with the lamp with the following song. If you couldn't sing the full song, sing only chanting "Damodara" and offer lamp.
There is an exam on Oct 30th:
Need to memorize the sloka and meaning: 4.11, 2.40.
Muliple choice questions on the concepts of Slokas: 2.13, 4.7, 4.11, 2.40, 2.49, 4.13, 3.35, 7.26, 2.14, 8.5, 8.6, 7.7, 9.10.
Damodarastakam:
Sundar
We did not discuss any new sloka. We just revised the concepts in the already seen slokas and learnt Damodara song (first stanza and general Damodara song).These are the two things you need to note down.
Damodara month starts from Oct 17th till Nov 16th. You need to worship Krsna (Damodara) with the lamp with the following song. If you couldn't sing the full song, sing only chanting "Damodara" and offer lamp.
There is an exam on Oct 30th:
Need to memorize the sloka and meaning: 4.11, 2.40.
Muliple choice questions on the concepts of Slokas: 2.13, 4.7, 4.11, 2.40, 2.49, 4.13, 3.35, 7.26, 2.14, 8.5, 8.6, 7.7, 9.10.
Damodarastakam:
(1)
namāmīśvaraṁ
sac-cid-ānanda-rūpaṁ
lasat-kuṇḍalaṁ
gokule bhrājamanam
yaśodā-bhiyolūkhalād
dhāvamānaṁ
parāmṛṣṭam
atyantato drutya gopyā
(2)
rudantaṁ
muhur netra-yugmaṁ mṛjantam
karāmbhoja-yugmena
sātańka-netram
muhuḥ
śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivaṁ
dāmodaraṁ bhakti-baddham
(3)
itīdṛk
sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ
nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu
bhaktair jitatvaṁ
punaḥ
prematas taṁ śatāvṛtti vande
(4)
varaṁ
deva mokṣaṁ na mokṣāvadhiṁ vā
na canyaṁ
vṛṇe ‘haṁ vareṣād apīha
idaṁ te
vapur nātha gopāla-bālaṁ
sadā me
manasy āvirāstāṁ kim anyaiḥ
(5)
idaṁ te
mukhāmbhojam atyanta-nīlair
vṛtaṁ
kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś
cumbitaṁ bimba-raktādharaṁ me
manasy
āvirāstām alaṁ lakṣa-lābhaiḥ
(6)
namo
deva dāmodarānanta viṣṇo
prasīda
prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ
batānu
gṛhāṇeṣa
mām ajñam edhy akṣi-dṛśyaḥ
(7)
kuverātmajau
baddha-mūrtyaiva yadvat
tvayā
mocitau bhakti-bhājau kṛtau ca
tathā
prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe
graho me ‘sti dāmodareha
(8)
namas te
‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha
viśvasya dhāmne
namo
rādhikāyai tvadīya-priyāyai
namo
‘nanta-līlāya devāya tubhyam
Thank youSundar