Take away of Oct 2nd class

Hare Krsna!!

We did not discuss any new sloka. We just revised the concepts in the already seen slokas and learnt Damodara song (first stanza and general Damodara song).These are the two things you need to note down.

Damodara month starts from Oct 17th till Nov 16th. You need to worship Krsna (Damodara) with the lamp with the following song. If you couldn't sing the full song, sing only chanting "Damodara" and offer lamp.

There is an exam on Oct 30th:
Need to memorize the sloka  and meaning: 4.11, 2.40.
Muliple choice questions on the concepts of Slokas: 2.13, 4.7, 4.11, 2.40, 2.49, 4.13, 3.35, 7.26, 2.14, 8.5, 8.6, 7.7, 9.10.

Damodarastakam:
(1)
namāmīśvaraṁ sac-cid-ānanda-rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyantato drutya gopyā
(2)
rudantaṁ muhur netra-yugmaṁ mṛjantam
karāmbhoja-yugmena sātańka-netram
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivaṁ dāmodaraṁ bhakti-baddham
(3)
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande
(4)
varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na canyaṁ vṛṇe ‘haṁ vareṣād apīha
idaṁ te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ
(5)
idaṁ te mukhāmbhojam atyanta-nīlair
vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ
(6)
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ
(7)
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe graho me ‘sti dāmodareha
(8)
namas te ‘stu dāmne sphurad-dīpti-dhāmne

tvadīyodarāyātha viśvasya dhāmne 
namo rādhikāyai tvadīya-priyāyai

namo ‘nanta-līlāya devāya tubhyam
Thank you
Sundar