18.61
īśvaraḥ sarva-bhūtānāṁ
hṛd-deśe ’rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni
yantrārūḍhāni māyayā
hṛd-deśe ’rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni
yantrārūḍhāni māyayā
The
Supreme Lord is situated in everyone’s heart, O Arjuna, and is directing the
wanderings of all living entities, who are seated as on a machine, made of the
material energy.
Sri Tulasi Pranama
vṛndāyai
tulasī-devyai priyāyai keśavasya ca
kṛṣṇa-bhakti-prade devi
satyavatyai namo namaḥ
Sri Tulasi Kirtana
(1)
namo
namaḥ tulasī kṛṣṇa-preyasi namo namaḥ
rādhā-kṛṣṇa-sevā
pābo ei abilāṣī
(2)
ye
tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā
kori’ koro tāre vṛndāvana-vāsi
(3)
mora ei
abhilāṣa, vilāsa kuñje dio vāsa
nayana
heribo sadā yugala-rūpa-rāśi
(4)
ei
nivedana dhara, sakhīra anugata koro
sevā-adhikāra
diye koro nīja dāsī
(5)
dīna kṛṣṇa-dāse
koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā
yena bhāsi
Sri Tulasi Pradakasina mantra
yāni
kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ
pade pade