August 21st Class

18.61
īśvaraḥ sarva-bhūtānāṁ
hṛd-deśe ’rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni
yantrārūḍhāni māyayā

The Supreme Lord is situated in everyone’s heart, O Arjuna, and is directing the wanderings of all living entities, who are seated as on a machine, made of the material energy.

Sri Tulasi Pranama
vṛndāyai tulasī-devyai priyāyai keśavasya ca
kṛṣṇa-bhakti-prade devi satyavatyai namo namaḥ
Sri Tulasi Kirtana
(1)
namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī
(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori’ koro tāre vṛndāvana-vāsi
(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi
(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī
(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi
Sri Tulasi Pradakasina mantra
yāni kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade